bhairav kavach Things To Know Before You Buy

Wiki Article



लज्जायुग्मं वह्निजाया स तु राजेश्वरो महान् ॥ १३॥

श्रुणुयाद् वा प्रयत्नेन सदाऽऽनन्दमयो भवेत् ॥ १॥



ಉದ್ಯದ್ಭಾಸ್ಕರಸನ್ನಿಭಂ ತ್ರಿನಯನಂ ರಕ್ತಾಂಗರಾಗಸ್ರಜಂ

धनं पुत्रं सदा पातु बन्धुदारानिकेतनम् ॥ १९॥

कुरुद्वयं लिङ्गमूले त्वाधारे वटुकाय च ॥ ११॥

ಯೋ ದದಾತಿ ನಿಷಿದ್ಧೇಭ್ಯಃ ಸ ವೈ ಭ್ರಷ್ಟೋ ಭವೇದ್ಧ್ರುವಮ್

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा ।

इति website श्री काल भैरव ब्रह्म कवच प्राकीर्थितम

ಭೀಷಣೋ ಭೈರವಃ ಪಾತೂತ್ತರಸ್ಯಾಂ ದಿಶಿ ಸರ್ವದಾ





तस्मात् सर्वप्रयत्नेन दुर्लभं पापचेतसाम्

Report this wiki page